उपयोगाय सुलभं वेबसाइट् अभिगम्यता विजेट्
All in One Accessibility® एआधारितं सुलभतासाधनम् अस्ति यत् संस्थाभ्यः वेबसाइट्-स्थानानां सुलभतां उपयोगिताञ्च शीघ्रं वर्धयितुं साहाय्यं करोति । इदं ७० प्लस् विशेषताभिः सह उपलभ्यते, १४० भाषासु समर्थितं च अस्ति । वेबसाइट् इत्यस्य आकारस्य पृष्ठदृश्यानां च आधारेण भिन्न-भिन्न-योजनासु उपलभ्यते । इदं वेबसाइट् WCAG अनुपालनं 90% पर्यन्तं वर्धयति, वेबसाइटस्य संरचना & मञ्चस्य अतिरिक्तं क्रीतानाम् ऐड-ऑन्स् इत्येतयोः आधारेण। अपि च, अन्तरफलकं उपयोक्तृभ्यः अभिगम्यता 9 पूर्वनिर्धारितप्रोफाइलं, अभिगमविशेषतां च स्वस्य आवश्यकतानुसारं चयनं कर्तुं सामग्रीं च पठितुं च शक्नोति ।
भवान् सार्वजनिकपरिवहनं, शिक्षा, स्वास्थ्यसेवा, सरकारी एजेन्सी अथवा भारते, नेपाल, इन्डोनेशिया, जापान, मलेशिया, श्रीलङ्का, म्यांमार तथा चीनदेशे कस्यापि सार्वजनिकक्षेत्रस्य संस्थायां, निजीसङ्गठने तथा व्यापारे अस्ति वा, All in One Accessibility® WCAG 2.0, 2.1, 2.2, RPWD law, GIGW 3.0, JIS X 8341 (जापान) तथा च सह वेबसाइटसुलभतां सुधारयितुम् एकं आवश्यकं साधनम् अस्ति मलेशिया पीडब्ल्यूडी अधिनियम 2008 . व्यापकविशेषताभिः, स्थानीयभाषाणां अनुरूपं क्षेत्रविशिष्टसेटिंग्स्, बहुभाषिकसमर्थनं च कृत्वा एतेषु देशेषु संस्थाः साधनं निर्विघ्नतया एकीकृत्य, उपयोक्तृ-अनुभवं सुधारयितुम्, समावेशी-डिजिटल-वातावरणस्य वर्धमानं माङ्गं च पूर्तयितुं, विविधदर्शकानां मध्ये विश्वासं, संलग्नतां च पोषयितुं शक्नुवन्ति
सुलभतायाः मूलं गोपनीयता
All in One Accessibility® इत्यस्य मूलरूपेण उपयोक्तृगोपनीयतायाः निर्माणं कृतम् अस्ति तथा च ISO 27001 & ISO 9001 प्रमाणितम् अस्ति । एतत् भवतः वेबसाइट् उपयोक्तृभ्यः किमपि व्यक्तिगतदत्तांशं वा व्यक्तिगतपरिचयसूचना (PII) वा संग्रहयति वा न संगृह्णाति वा । अस्माकं सुलभतासमाधानं वैश्विकगोपनीयताविनियमानाम् सख्त-अनुपालनस्य समर्थनं करोति, यत्र GDPR, COPPA, HIPAA च सन्ति — सुलभतासुरक्षा-अनुपालनं सुनिश्चितं करोति







